SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः। प्रथम . रोगैः प्रपूर्ण भविनां शरीर- . . __ मन्तःस्थितेष्वेषु जनो मदान्धः । यदा बहिस्ते प्रकटीभवन्ति . . दीनाननः पश्यति दुःखमेव ।। '' शरीरमोहं परिहाय चेतः- . . - शुद्ध्यै प्रयत्नः सततं विधेयः । . . न देशुद्धौ पुरुषार्थसिद्धिश्चित्तै तु शुद्ध पुरुषार्थसिद्धिः ॥ ६३ अन्यत्र मोक्षान्नहि वास्तव शं ' देहश्च मोक्षश्च मिथो विरुद्धौ । मुमुक्षवस्तेन न देहमोह कुर्वन्ति, कुर्वन्ति बुमुक्षवस्तु ।। .. अस्मादसाराद् वपुषो यथार्थ सारं समाकांलसि यद्यवाप्तुम् । परोपकारेण महाव्रतेन स्वस्योपकारं मतिमन् ! विधेहि ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy