SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतवालोकः। [प्रथम , • स्वास्थ्यं च ऋद्धि, प्रतिमां च कीर्ति लब्ध्वा सुखस्यानुभव करोषि । यस्य प्रभावेण तमेव धर्म मुपेक्षसे चेन्न करोषि साधु ॥ . .. इच्छन्ति धर्मस्य फलं तु लोकाः - "" कुर्वन्ति नामु पुनरादरेण | . इच्छन्ति पापस्यं फलं तु नैव __ परायणास्तत्करणे तु सन्ति । इप्यन्त आम्रस्य फलानि चेन् तत् . संरक्षणं तस्य विधेयमेव । एवं च सौख्याधिगमाय कार्या कुर्वन्त्यवोधा नहि धर्मरक्षाम् ॥ ५६ सुखस्य मूल खलु धर्म एव- . च्छिन्ने च मूले क्व फलोपलम्भः । : आरूडशाखाविनिकृन्तनं तद् विहाय धर्म सुखसेवनं यत् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy