SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः। प्रथम .' अनेनं देहेन करिष्यसे यत् , पुण्यं तदन्यत्र भवे सहायः- । गमिष्यतस्ते भविता, न तु स्वात् परिच्छदादेकतमोऽपि कश्चित् ॥ . .... , अस्ति त्रिलोक्यामपि.कः शरण्यो जीवस्य नानाविधदुःखमाजः ! । .धर्मः शरण्योऽपि न सेव्यते चेद् । . दुःखानुषकास्य कुतः क्षयः स्यात् !॥ । संसारदावानलदाहतप्त । आत्मैष धर्मोपवनं श्रयेच्चेत् । क्व तस्य दुःखानुभवावकाशः। कीहक् तमो भास्वति भासमाने । ॥ . मातेव पुष्णाति पितेव पाति भ्रातेव च स्निह्यति मित्रवञ्च । ' प्रीणाति धर्मः परिपाल्यमानो न युन्यते तत्र निरादरत्वम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy