SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ २४ अध्यात्मतत्त्वालोकः । [प्रथम १५ गिरेगुहायां जलधेश्च मध्ये पातालभूमौ त्रिदशालये वा। क्वाप्येतु मृत्योस्तु भवेन गुप्तः ...: स भूर्भुवःस्वस्त्रितयं हि शास्ति । उद्दण्डदोर्दण्डबलव्यपास्त जगहला दुःसहतेनउपाः। प्रशासति स्म क्षितिमण्डलं ये तेऽपि प्रयाताः खलु रिकहस्ताः ॥ जेगीय्यते स्मेन्दुमयूखशुभ्र यशो यदीयं पृथिवीतलेऽस्मिन् । महाभुजास्तेऽपि हता यमेन व्यादाय वक्त्रं सहसा प्रसुप्ताः ॥ महालयोऽयं धनकोश एष इमाः समुख्यः परिवार एषः । ध्यायन्निति स्यान्मनुनः प्रफुल्लो इशोस्तु सम्मीलितयोन किन्धित् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy