SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ६४ अध्यात्मतत्त्वालोकः । [प्रथम अटन् भवेऽयं विविधानभुक्त संसारभोगान् बहुश. शरीरी। तथाप्यतृप्तो नबुद्धिरेप तृप्त्यै भोगेषु विचेष्टते ही! ॥ २६ रिक्तीकृतेऽप्यम्बुनिघौ निपीय' तृषा न यस्योपशमं प्रयाता । तृणाग्रभागस्थिततोयबिन्दु पानेन तृप्ति किमवाप्नुयात् मः ।। २७ पारं स्वयम्भूरमणाम्बुराशे समश्नुवानाः सुमहौजसोऽपि । अपास्तृष्णाम्बुधिलबनाय कत प्रयास न परिक्षमन्ते । २४ अखण्डभूमण्डलशासकत्व ' न दुर्लभं दुर्लभमेतदेव । तृष्णानिरासोपगतावकाशं सन्तोपरत्नं परमप्रभावम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy