SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ [प्रथम-- अध्यात्मतत्त्वालोकः। १७ शुद्धात्मतत्त्वं प्रविघाय लक्ष्य ममूढदृष्ट्या क्रियते यदेव । अध्यात्ममाहुर्मुनिपुङ्गवास्तद्, चिह्न प्रबुद्धात्मन एतदस्ति ॥ कल्याणभूतं किमपीह तत्त्व मनो मम प्रोत्सहते प्रवक्तुम् । यदीच्छथाध्यात्मनगाधिरोह निबोधतेदं हृदयेन सुज्ञाः !॥ पुण्यप्रभावान्महतो विशिष्टः सम्पद्यते मानुषजन्मयोगः। सार्थक्यमेन च नयन्ति सन्तः सन्ज्ञानतः स्व चरितं विशोध्य ॥ २० प्राप्तान्यनन्तानि वपूष्यनेन जीवेन मोहावरणावृतेन । मोहस्य सत्त्वे खलु देहयोगो देहे च लब्धे पुनरेव दुःखम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy