SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [प्रथम ' 'आत्मस्वरूपस्थितचित्तवृत्ते भवप्रपञ्चेषु तटस्थदृष्टेः। अध्यात्मराजेश्वरसुप्रसादे का न्यूनता सिद्धिषु लन्धिषु स्यात् ! ।। कमेरित सर्वनगत्प्रपञ्च घिदन पर साम्यमुपाजगन्वान्-। तिरस्कृतो वा नितरां स्तुतो वा नाध्यात्मविद् रुष्यति मोदते च ॥ आत्मास्ति कर्मास्ति परो भवोऽस्ति ___ मोक्षोऽस्ति तत्साधकहेतुरस्ति । इत्येवमन्तःकरणे विधेया सम्यक् प्रतीतिः सुविचारणामिः ।। अग्विशां नैव परोक्षमावाः प्रत्यक्षीगोचरतां लभन्ते । अतीन्द्रियज्ञानिकृतोपदेशः सन्तो यथार्थ प्रतियन्ति किन्तु ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy