SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [प्रथम अध्यात्ममानौ प्रसरत्प्रतापे मनोनग• परिभासमाने । कुतस्तमः ! शुष्यति भोग-पङ्कः, कषायचौरः प्रपलाय्यते च ॥ · आनन्दपूर्णा च सुधां समाधि वितन्वतेऽध्यात्मसुधाकराय । 'स्पृहा यदीये हृदि नाविरासीत् पशुनरूपेण स मोषजन्मा ॥ अध्यात्मशस्त्रं पटु यो दधाति भवेद् भयं तस्य कुतस्त्रिलोक्याम् । आत्मस्वतन्त्री विमलात्मकोऽनु भवन् स शान्ति विहरत्यनन्ताम् ॥ विधाय पापान्यतिमीषणानि येऽनन्तदुःखातिथयो बभूवुः । एतादृशानप्युददीधरद् यत् कि वर्ण्यतेऽध्यात्मरसायनं तत् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy