SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । द्वीपं पयोधौ फलिनं मरौ च दीप निशायां शिखिनं हिमे च । ! काले कराले लभते दुरापमध्यात्मतत्त्वं बहुभागधेयः ॥ जरा जराया मरणं च मृत्योः सर्वापदानामपि राजयक्ष्मा । जन्मबीनाझिरनन्त विद्या निदानमध्यात्ममहोदयश्रीः || तेsपि प्रचण्डा मंदनस्य बाणारिछद्राकुलं यैः क्रियते तपोऽपि । अध्यात्मवर्माऽपिहिते तु चित्ते निःसंशयं कुण्ठिततां त्रजन्ति ॥ ८ अध्यात्मधाराधरसन्निपाते मनोमरौ पुष्यति योगबीजम् । पुण्याङ्कुरा निर्भरमुल्लसन्ति सर्वत्र शान्तिः प्रसरीसरीति ॥ [ प्रथम
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy