SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [प्रथम अध्यात्मपीयूषमनक्षगम्य पीत्वा कणेहत्य विर्ष निनध्नु । अनादिकर्मप्रचयात्मक ये त्रिधा प्रवन्दे परमात्मनस्तान् ॥ हत हहा । शास्त्रविशारदत्व ____ मनर्थहेतुश्च वचःपटुत्वम् । विज्ञानवेत्तृत्वमपार्थक च नास्वादितोऽध्यात्मसुधारसश्चेत् ।। ज्ञानस्य भक्तेस्तपसः क्रियायाः प्रयोजनं खल्विदमेकमेव । चेतःसमाधौ सति कर्मलेप विशोधनादात्मणप्रकाशः ॥ ध्यान च मौनं च तप. क्रिया च नाध्यात्ममार्गाभिमुखीभवेच्छेत् । न तर्हि कल्याणनिबन्धन स्याद् युक्ता हि लक्ष्यामिमुखी प्रवृत्तिः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy