SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २७० अध्यात्मतत्वालोकः । ३३ सीमा न खल्वस्ति चमत्कृतीनां भूमण्डले चेत् कुशलः प्रयोक्ता । परं च ताभिर्नहि कर्मसृष्टि St र्व्याहन्यते शुष्यति नापि मोक्षः ॥ ३४ संसारवासे वसतोऽपि योगात् परिस्थितौ क्वापि विवेकमाजः । स्मृतेर्बहिः स्यान्न तु साध्यबिन्दुरात्माभिमुख्यं खलु सारमन्ते ॥ ३५ [ अष्टम इति सुबोधसुवासितमाशयं कुरुत काङ्क्षत चात्मसमुन्नतिम् ! | सति बलीयसि तत्र मनोरथे प्रयतनं सुलभीभविता स्वत' ॥ ३६ उपसंहारः--- तदेव सङ्क्षित गदितमिदमध्यात्मविषये मयाऽल्पज्ञेनाऽपि स्वपरिदृढसंस्कारविधये । समालोकिप्यन्ते किल सहृदयाः केऽपि गुणिनः प्रबुद्धेऽस्मात् कस्मिश्चन मम कृतार्थत्वमधिकम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy