SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २५६ अध्यात्मतत्त्वालोकः । [अष्टम न साधुवैराग्यविवर्जितत्वंs पवर्गमार्गे भवति प्रवेशः । एवं च मानुष्यमनर्थकं स्याद् विचारमभ्यस्यतु तेन सम्यक् ॥ एकस्वभावा नहि सर्वलोका विचित्रकर्मानुगयोगमानः। आयुष्य-धी-शक्तिविचित्रताया___ मर्हन्ति सर्वे नहि मार्गमेकम् ॥ समप्रसामग्र्यनुकूलताया न सम्भव. सर्वशरीरभानाम् । भवन्ति सर्वे नहि तेन योग्याः सामान्यता योगपथाधिरोहे ॥ कुयाद् यथाशक्ति तथापि नूनं कर्तव्यमात्मान्ननिमादधानम् । शनैः शनैः सञ्चरणेऽपि मागे स्थानं चिरेणाप्युपलभ्यते हि ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy