SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [पञ्चम অনুজ্ঞমুলিয়শািল यदीन्द्रियाणां विजयो न जातः । भूमण्डलान्दोलनशक्तिमानो प्योनस्विनः किं नु वलस्य मूल्यम् ॥ अन्तर्वलोद्भावनहेतुरेकः स इन्द्रियाणां विनियन्त्रितत्वम् । एतत्कृतेऽन्तःकरणस्य शोध __ आवश्यके यत्नपरायणः स्यात् ॥ भ्राम्यन् मनोरक्ष इह स्वतन्त्र दुःखावटे प्रक्षिपति त्रिलोकम् । अराजको निःशरणो जनोऽयं त्राता ततः कोऽत्र गवेषणीयः ! । गृहं परित्यज्य महानुभावान् मुक्तिश्रिया आचरतस्तपस्याम् । वात्येव चेतश्चपलस्वभाव मन्यत्र कुत्रापि परिक्षिपेद् द्राक् ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy