SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १९८ अध्यात्मतत्त्वालोकः । पञ्चम आत्मस्वरूपं खलु मोक्षतत्व तदात्मशुद्धेन भवत्यभाव । कषायराहित्यमियं च तस्मात् नत्रैव मुक्तिः परिवेदितव्या ।। कपायरोषाय जितेन्द्रियत्व जितेन्द्रियत्वाय मनोविशुद्धिः । मनोविशुद्धय समता पुनः साs ममत्वतस्तत् खलु भावनामिः ॥ भीमाद् भवाम्भोनिधितो भयं चेत् तदेन्द्रियाणां विनये यतेत । सरित्सहस्त्रापरिपूर्यसिन्धु मध्योपमानं वहतामतृप्तौ ॥ देहान्तदुःख गजमीनभृङ्ग पतङ्गसारङ्गकुलं प्रयाति । ससार एकैकहृषीकदोषात् का तर्हि सर्वाक्षरतस्य वार्ता ! ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy