SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोका । [चतु लोमादितास्ते मरणस्य काले किञ्चित् किमादातुमलम्बभूवुः ।। एकाकिनो रकमुखास्तु यातास्तस्मात् त्यजेल्लोमवशम्वदत्वम् ।। (युग्मम्) केनापि साधं न गता घरेयं लोभेन ताम्यन्ति वृथैव लोकाः । विवेकमाधाय विचार्यते चेत् सन्तोष एवं प्रतिभाति सौख्यम् ॥ कृते प्रयासे प्रचुरेऽपि नेष्ट ___ संसिद्धिमाप्नोति यदा तदानीम् । सद्दिश्यते किन्तु विचारणीयं यदस्मदीयं न हि तत् परेषाम् ॥ बहुप्रयत्नैरपि नार्थसिद्धि. कस्याप्ययत्नादपि कार्यसिद्धिः । एतन्महत् कर्मबलं विचार्याs निष्टप्रसङ्गे नहि खेदवान् स्यात् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy