SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । ७३ चेत् सात्त्विकस्ते पुरुषाभिमानो यद्यस्ति लोकापदोपलिप्सा । स्फार परिस्फारय तर्हि लोभवप्रं प्रभङ्गं पुरुषार्थमुच्चैः ॥ १९० ७४ ये स्वेच्छया पूरयितुं क्षमन्ते न शाकतोऽपि स्वकुक्षिरन्ध्रम् | आन्दोलितान्तःकरणा विचित्राssकांक्षासमीरेण भवन्ति तेऽपि ॥ ७५ लोभार्दितः कि सहते न कष्टं लोभाsserः कि न करोति कर्म ? | करोत्यनर्थं पितृबान्धवानामप्याशु लोभच्छुरिकाहताक्षः || ७६ संक्लेश्य ये निष्करुणं प्रना स्व ततो गृहीत्वा पुपुपुः स्वकोषम् । भयङ्करं भूरि विधाय युद्ध [ चतुर्थ मदीदृशन् ये प्रलयावभासम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy