SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [चतुर्थ क्रोधेन वैरं लभतेऽवकाश 'वैरेण दुर्ध्यानपरम्परा च । एव स्खलेत् सञ्चरमाण आत्मो नतेः पथा रोषसमाश्रयेण ।। रुष्यजनं प्रेरयतेऽस्मदीयं . प्राचीनकाय विचारणीयम् । पराश्रये रुष्यति वा प्रकोपः प्रयोनके कर्मणि वा विधेयः १ ।। कृतापराधे यदि नाम कोपो ... : न कम कि तहि कृतापराधम् ।। . स्फुटोऽयमर्थश्च विचार्यमाणः । सर्वापराधी खलु कर्मयोगः॥ . . : त्रैलोक्यचूडामणयोऽप्यदर्शन वितेनुषः स्वोपरि ताडनादि । क्षमाशा ते परमर्षिपादा क्षमा तदेवं न हि कि क्षमा नः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy