SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [चतुर्थ मनः शरीरं रुधिर व यस्य यथा यथा निर्बलतां ब्रजन्ति । क्रुद्धस्वभावेऽधिकतां दधाने तथा तथा शोच्यदशां स एति ॥ निशम्य दुर्भाषितमन्यदीय मुत्तनितत्व नहि यान्ति सुज्ञाः । सम्पादनीयः सहनस्वभावः शाठ्यं शठाये न हि कर्तुमर्हम् ॥ धीमान् कथं क्रोधमुपाश्रयेत नोदेति रोगः परदुर्वचोभिः। न वा यशःश्रीलभते विलोप द्रव्यस्य हानेरपि नास्ति वार्ता । शमस्वभावस्य समाश्रयेण क्रुद्धः स्वयं लजिततामुपैति । जायेत तच्चेतसि चानुतापः शमो हि कोपन्चलनेऽम्बुवर्षः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy