SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १४४ अध्यात्मतत्त्वालोकः । [तृतीय “१२१ प्रत्याहृतेन्थिविमेदनेन स्फुरद्विवेकोन्न्वलमानसानाम् । संसारचेष्टा प्रतिभाति बालधूलीगृहक्रीडनसन्निमैव ॥ १२२ तत्त्वं परं न्योतिरिह ज्ञरूप वैकल्पिकः सर्व उपप्लवोऽन्यः। ' एवं च भोगो भवमोगिभोगाssभोगस्वरूपः प्रतिभासतेऽत्र । १२३ ततश्च कान्ताशि सम्प्रवेश स्ताराप्रभासनिमदर्शनायाम् । चित्तस्य देशे स्थिरबन्धनं यत् तां धारणामत्र वदन्ति सन्तः ॥ . १२४ योगस्य षष्ठाङ्गमिहोपगम्य स्वसाधने यात्यधिक विकासम् । स्थिरस्वभावादिह नान्यमुच्च स्वधर्मरक्तन भवाय भोगाः ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy