SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १४२ अध्यात्मतत्त्वालोकः । [तृतीय शान्तो विनीतश्च मृदुः प्रकृत्या __ भद्रस्तथा चारुचरित्रशाली। मिथ्यागप्युच्यत एव सूत्रे निर्वाणमाक् धर्मितया प्रशस्तः ॥ अर्थे 'परावर्तन'नामकाले वशिष्ट उत्कृष्टतया भवन्ति । सम्यग्दृशो मोक्षपदस्य लाम विलम्ब उत्कृष्टतयाऽयमर्थात् ।। सम्यग्दृशः सन्ति चतस्र एताः स्थिरा च कान्ता च प्रमा परा च । प्रत्याहृतिस्तत्र भवेत् स्थिरायां रत्नप्रभा पटु दर्शनं च ॥ समाहृतिर्याऽर्थत इन्द्रियाणां प्रत्याहृतिः सा परिवेदितव्या । आद्यामिमां सशमागतस्य सूक्ष्माववोषो भ्रमवर्जितश्च ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy