SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १३० अध्यात्मतत्वालोकः । २३ प्रीतिस्त्वविच्छिन्नतयाऽत्र योगकथासु भक्तिर्विमला च सत्सु । मायोग्यकर्माचरणं च शिष्टाः प्रमाणमित्यन्यमतेषु साम्यम् ॥ ९४ assai योगतृतीयका दृष्टिर्बला सा विदिता - तृतीया । दृढं च काष्ठाग्निकणप्रकाशोपमं भवेद दर्शनमत्र दृष्टौ ॥ ९६ महांr तस्वश्रवणाभिलाषः ' क्षेपो न योगस्य पथि प्रयाणे । असाधुतृष्णात्वरयोरभावात् स्थिरं सुखं चासनमाविरस्ति ॥ ९६ इहान्तरायाः शममाप्नुवन्ति । द्वन्द्वाभिघातो न च सम्भविष्णुः । अपायदूरीभवनेन कृत्यं भवेत् समस्त प्रणिधानपूर्वम् ॥ [ तृतीय-
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy