SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । तृतीय वितर्कवाधे प्रतिपक्षचिन्तनाद • योगस्य सौकर्यमवेक्ष्य योगिनः ।। - यमेषु योगस्य बभाषिरेऽङ्गतां . . . : ... विनापनेता प्रथम हि युज्यते ॥ , ..". ., हिसादयः सन्ति वितर्कसंज्ञकाः . . , प्रत्येकमेते खलु सप्तविंशतिः।। कृतस्तथा कारणतोऽनुमोदनात् क्रोधेन लोमेन च मोहतः पुनः ॥ नवेति मेदा मृदु-मध्य-तीन भैदेस्त्रिमिः सन्ति यथोक्तसंख्याः। प्रत्येकमेते मृदु-मध्य-तीबाविधा पुनः स्युमदु-मध्य-तीनैः॥ (युग्मम्) अनन्तमज्ञानमनन्तदुःखं फले अमीषां नितरां विमान्ये । अतः प्रकर्ष समुपेयुषां यत् फलं यमानामभिधीयते तत् ।। ...
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy