SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । तृतीय आक्रान्तविश्वत्रितयोऽपि लोभ महार्णवस्तैः प्रसरन् निरुद्धः । यमोऽशतोऽप्येष समाश्रितो ये रेवंविधाः स्युपहिणोऽपि धन्याः ॥ . , आरम्भभारा भववृक्षमूल परिग्रहः कारणमस्त्यमीषाम् । तस्मादवश्यं नियतप्रमाणं परिग्रहं संविदधीत गेही ॥ 'एतानहिंसादियमान् स्वशक्ते रहन्ति सम्पालयितुं समयाः । धमोऽस्त्ययं सार्वजनीन एव स्वाभाविकी जीवननीतिरेपा ॥ धीरैरहिसाप्रमुखा यमा दिशा कालाधवच्छिन्नतया विवनिताः । - ते सार्वभौमा उदिता महावतं वितर्कमा प्रतिपक्षचिन्तनम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy