SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ११४ अध्यात्मतत्त्वालोकः । परिग्रहान्मूच्छेति मूर्च्छनाश्च कर्मप्रबन्धा इति सम्प्रवीक्ष्य । परिग्रहं सर्वमपि त्यजन्ति ! द्रव्यादिरूपं मुनयो विरक्ताः ॥ १२ गृहस्थवृत्तिर्मुनिता च मिने परिग्रही तन्न मुनिर्गृहीव । परिग्रहासङ्गवतो मुनित्वे भवेन कस्माद् गृहिणो मुनित्वम् ॥ ॥ R परिग्रहोऽगारवतो न निन्द्यो निन्द्यः पुनस्त्यागपथश्रितस्य । द्रव्योपभोगे मदनप्रसक्ते रपि प्रचारस्य न दुर्वचत्वम् ॥ ६४ द्रव्यग्रहे लामदृशापि मूल क्षति विनाऽन्यन्न वदन्ति सन्तः । संसारदुर्वातनिरोधहेतुः [ तृतीय - सुनिश्चितं साध्वपरिग्रहत्वम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy