SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ७४ अध्यात्मतत्त्वालोकः । [द्वितीय २९ रोगादियोगे सति पारवश्ये कटं मनुष्यः सहते समग्रम् । उद्देश आत्मोन्नतिसम्पदस्तु स्वाधीनतायां न तपः करोति । ॥ बदन्ति सन्तः, प्रतिपद्यते च दावाग्निकल्सो भव एष भीमः । विचित्ररूपास्ति च कर्मसृष्टि स्तद् भोगकीटीभवितुं न युक्तम् ।। त्यागेन मुक्तिः खलु भोगतो न भोगाश्च रोगाश्च भजन्ति मैत्रीम् । मोक्षो भवेचेद् विषयानुषते भवे तदा को मत पर्यटन स्यात् । । अन्तःशरीरं प्रचरन्ति कर्म प्रत्यर्थिनो गुजदनन्तशौर्याः । अन्नं प्रवेश्यं यदि पोषणीया नान प्रवेश्यं यदि शोषणीयाः ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy