SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [द्वितीय अध्यात्मदृष्टया च शरीरदृष्टचाऽ- ' ' . प्युपोषितं खल्वपि सूपयोगि । मनोमलान् देहमलानपास्य भवेददी जीवनलाभहेतुः ॥ २६ समीपवास परमात्मभूते वदन्ति धीरा उपवासशब्दात् । कषायवृत्तेविषयानुषते-- स्त्याग विना सिध्यति नोपवासः ॥ न वास्तवो भोजनमात्मधर्मों देहस्य सङ्गेन विधीयते तु । तस्मादनाहारपदोपलव्ध्यै युक्तं तपोऽप्यम्यसितुं स्वशत्या ॥ न यत्र दुनिमुपस्थित स्याद् योगा न हानि समवाप्नुवन्ति । सीणानि न स्युः पुनरिन्द्रियाणि कुर्यात् तपस्तत् सुविचारयुक्तम् ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy