SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ७० अध्यात्मतत्त्वालोकः । २१ सिद्धान्तहानिर्नहि लोकमीतेः सर्वत्र चौचित्यविधायकत्वम् । एवम्प्रकारः स्वयमूहनीयः सद्भिः सदाचार उदारबुद्धया ॥ २२ स्वजीवनं कीदृशमुच्चनीति सम्पादयेद् योगपथारुरुक्षुः । तदेतदेतेन विचारकाणां मनोभुवां स्पष्टमुपागतं स्यात् ॥ २३ बहुप्रकारं तप आमनन्ति [ चतुर्भिः कलापकम् ] युक्तं यथाशक्ति तपो विधातुम् । देहस्य शुद्धिहृदयोन्चलत्व विवेकतस्तत्र विधीयमाने ॥ २४ किञ्चिद् व्यथायामपि सम्भवन्त्या - मनादरस्तत्र न संविधेयः । [ द्वितीय अम्यासतोऽग्रे सुकरं भवेत् तत् कष्टाद् विना क्वास्ति च सिद्धिकामः ! ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy