SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ६६ अध्यात्मतत्त्वालोकः । [द्वितीय १३ यो वीतरागः परमेश्वरः सोऽ प्रियं प्रियं वा नहि तस्य किश्चित् । रागादिसत्ताऽऽवरणानि नाम तद्वान् न शुद्धो न च सर्वदर्शी ॥ . वयं सरागाः प्रभुरस्तरागः किश्चिन्ततोऽस्मासु स सर्ववेदी । सोऽनन्तवीर्यों वयमल्पवीर्या अस्माकमाराध्यतमः स देवः ॥ . प्रमोर्गुणानां स्मरणात् स्वचेतः शोधप्रवीणीभवनं हि पूना। अपास्य दोषान् गुणचारु वृत्तं स्रष्टुं मतः कर्मविधिः समयः ॥ विलासगोष्ठी विविधां विधातुं मिलेत् सहर्षः समयः सदापि । सम्प्रार्थनायै परमेश्वरस्य नैवाऽवकाशोऽहह मोहरोगः ।। . .
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy