SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४-१५२] चउत्थं सुरादेवज्झयणं । ३९ ववरोविज्ञास"॥ एवं मन्झिमयं, कणीयसं; पक्केके पञ्च सोल्लया। तहेव करेइ, जहा चुलणीपियस्स; नवरं एकके पञ्च सोल्लया ॥ १४७॥ तए णं से देवे सुरादेवं समणोवासयं चउत्थं पि एवं वयासी। "हं भो सुरादेवा समणोवासया अपत्थियपत्थिया ४ जाव न परिचयसि, तो ते अज सरीरंसि जमगसमगमेव सोलस रोगायके पक्खिवामि, तं जहा सासे काले जाव कोढे, जहा गं तुमं अदुहट्ट जाव ववरोविजास" तए णं ले सुरादेवे समणोवासए जाव विहरइ ॥१४९॥ एवं देवो दोचं पि तचं पि भणइ जाव “ववरोविजसि" ॥ १५०॥ तए णं तस्स सुरादेवस्स समणोवासयस्स तेणं देवेणं दोचं पि तचं पि एवं बुत्तस्स समाणस्स इमेयारूवे अज्झथिए । “अहो णं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममं जेटुं पुत्तं जाव कणीयसं जाव आयञ्चइ, जे वि य इमे सोलस रोगायका, ते वि य इच्छइ मम सरीरगंसि पक्विवित्तए, तं सेयं खलु ममं एयं पुरिसं गिण्हित्तए" त्ति कट्ट उठाइए । से वि य आगासे उप्पइए । तेण य खम्भे • आसाइप, महया महया सद्देणं कोलाहले कए ॥ १५१ ॥ . तए णं सा धन्ना भारिया कोलाहलं सोचा निसम्म, जेणेव सुरादेवे समणोवासए, तणेव उवागच्छइ,२त्ता एवं वयासी। "किंणं, देवाणुप्पिया, तुमहिं महया महया सद्देणं कोलाहले कए ?" ॥१५॥ तए णं ले सुरादेवेसमणोवासए धनंभारियं एवं वयासी।
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy