SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ चउत्थं सुरादेवज्झयणं । ॥ उक्खेवो ॥ एवं खलु, जम्बू, तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी | कोट्टए चेइए। जियसन्त राया । सुरादेवे गाहावई अड्डे । छ हिरण्णकोडीओ जाव छ वया दसगोसाहस्तिएणं वएणं । धन्ना भारिया । सामी समोसढे । जहा आणन्दो तहेव पडिवज्जह गिहिधम्मं । जहा कामदेवो जाव समणस्स भगवओ महावीरस्स धम्मपण्णत्ति उवसंपज्जिताणं विहरइ ॥ १४५ ॥ तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउव्भवित्था ॥ १४६ ॥ c से देवे एगं महं नीलुप्पल जाव असिं गहाय सुरादेवं समणोवासयं एवं वयासी । "हं भो सुरादेवा समणोवासया, अपत्थियपत्थिया ४, जइ णं तुमं सीलाई जाव न भञ्जसि, तो ते जेहूं पुत्तं साओ गिहाओ नीणेमि, २त्ता तव अग्गओ घामि, २ त्ता पञ्च सोल्लए करोमि, आदाणभरियंसि कडाहांस अहेमि, २ त्ता तव गायं मंसेण य सोणिएणय आयञ्चामि जहा णं तुमं अकाले चेव जीवियाओ
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy