________________
बीयं कामदेवज्झयणं ।
जइ णं, भन्ते,समणणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स अगस्स उवासगदसाणं पढमस्स अज्जयणस्स अयम? पण्णत्ते, दोच्चस्स णं, भन्ते, अझयणस्स के अट्टे पण्णत्ते ?॥९१॥ __ एवं खलु, जम्बू, तेणं कालेणं तेणं समएणं चम्पा नाम नयरी होत्था । पुण्णभद्दे चेइए । जियसत्तू राया । कामदेवे गाहावई । भद्दा भारिया । छ हिरण्णकोडीयो निहाणपउत्ताणो, छ वद्धिपउत्ताओ, छ पवित्थरपउत्ताओ, छ क्या दसगोसाहस्सिएणं वएणं । समोसरणं । जहा थाणन्दे तहा निम्गए । तहेव सावयधम्म पडिवाइ। सा चेव वत्तव्बया जाव । जेट्टपुत्तं मित्तनाई आपुच्छित्ता, जेणेव पोसहसाला, तेणेव उवागच्छइ, २त्ता जहा आणन्दे जाव समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्ति उवसंपजित्ताणं विहरइ ॥९२॥
तए णं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छदिट्ठी अन्तियं पाउभूए ॥९३॥
तए णं से देवे एगं महं पिसायरूवं विउबइ ॥ तस्स णं देवस्स पिसायरूवस्स इमे एयारवे वण्णावासे पण्णत्ते ।