SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३० प्रथमं परिशिष्टम् परिजणं विउलेणं ४ वत्थगंधमल्लालंकारेण य सकारत्ता संमाणेत्ता तस्लेव मित्त......जणस्य पुरओ जेट्टपुत्तं कुटुम्वे ठवेत्ता। १५. ६६. असणं ४--अत्र चतुर्थाङ्कनिर्देशात् “असणं पाणं खाइमं साइमं" इति चत्वारि पदानि पठितव्यानि । १५. ६६. पुष्फ ५--अत्र पञ्चमाङ्कनिर्देशात् 'पुष्पावत्यगन्धमल्लालंकारेणं' इति पञ्च पदानि पठितव्यानि। १५.६६. आलस्वणं ४-अत्र “आलम्वणं पमाणं आहारे चक्खू" इति चत्वारि पदानि पठितव्यानि । १५. ६८. कजेसु जाव-यावत्करणात् ४.५. इत्यत्र निर्दिष्टः कज्जेसु...ववहारेसु य” इति ग्रन्थः। १६. ७२. सुक्के जाव किसे यावत्करणात् सुक्के भुक्खे लुक्खे निम्मंसे निस्सोणिए किडिकिडियाभूए अद्विचम्मावणद्धे किसे धमणिसंतए। १६. ७३. अज्झथिए ५-पञ्चमाइनिर्देशात् “ अज्झथिए, पत्थिए, चिन्तिए, मणोगए, संकप्पे" इति पञ्च पदानि पठितव्यानि। १८. ७९. एवमाइक्खइ ४-चतुर्थाङ्कानिर्देशात् "एवं भासइ, एवं पण्णवेइ, एवं परूवेइ " इत्यधिकं पदत्रयं पठनीयम्। १८. ८०. अज्झथिए ४-चतुर्थाङ्कनिर्देशात् “ अज्झथिए, चिन्तिए, मणोगए, संकप्पे" इत्येत्पदचतुष्टयं शेयम् । १९. ८४, आलोएहि जाव तवोकम्म-यावत्करणात् “पडि कमाहि।
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy