SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ वर्णकादिविस्तारः १२९ ९.४४. अभिगयजीवाजीवेणं जाव अणइक्कमणिज्जेणं यावत्करणात्उवलद्धपुण्णपावेणं आलवसंवरनिज्जरकिरियाहिगरणवन्धमोक्खकुसलेणं असहिजेणं देवासुरनागसुवण्णजक्खरक्खसकिंनरकिंपुरिसगरुलगन्धब्वमहोरगाइएहिं देवगणेहिं निग्गन्याओ पावयणाओ अणइक्कमाणिज्जेणं । १४. ६२.२त्ता जाव सोहम्मे कप्पे-यावत्करणात् उपासक दशासूत्रस्थः १. ८९ परिच्छेदे निर्दिष्टः “एकारस य उवासगपडिमाओ......सोहम्मे कप्पे" इति ग्रन्थः पठनीयः। १५. ६६. कल्लं जाव जलन्ते-यावत्करणात् ज्ञाताधर्म ___ कथास्यो ग्रन्थः-- कलं पाउप्पभायाए रयणीए फुल्लप्पलकमलकोमल्लुम्मिलियंमि अहापण्डुरे पभाएरत्तासोगपगासकिंसुयसुयमुहगुखद्धरागवन्धुजीवगपारावयचलणनयणपरहुयसुरत्तलोयणजासु यणकुसुमजलियजलंणतवणिजकलसहिंगुलयनिगररूवाइररेहन्तसस्सिरीए दिवायरे अहकमेण उदिए तस्स दिणकरकरपरपरावयारपारद्धमि अन्धयारे वालातवकुंकुमेण खइय व्व जीवलोए लोयणविसआणुआसविगसन्तविसदइंसियंमि लोए कमलागरसण्डवोहए उठ्ठियमि सूरे सहस्स रस्सिमि दिणयरे तेयसा जलन्ते। १५. ६६. जहा पूरणो जाव जेट्टपुत्तं--यावत्करणात् विउलं असणपाणखाइमलाइमं उवक्खडावेत्ता मित्तनाइनियगसंवन्धिपरिजणं आमन्तेत्ता तं मित्तनाइनियगसंवन्धि
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy