SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७४ दशर्वकालिक सूत्र (३३-३४) मूल- एवं उदओल्ले ससिणिद्ध ससरक्खे मट्टिया ऊसे । हरियाले हिंगुलए मणोसिला अंजणे लोणे ।। गेल्य वणिय सेडिय सोरठ्ठिय पिट्ठकुक्कुस कए य । उक्कट्ठमसंसठे संसठे चेव बोधव्वे ॥ संस्कृत- एवमुदकाद: सस्निग्धः ससरक्षो मृत्तिका ऊषः । हरितालं हिंगुलिकं मनःशिला अञ्जनं लवणम् ।। गैरिकं वर्णिका-सेटिका-सौराष्ट्रिका-पिष्टं कुक्कुसकृतश्च । उत्कृष्टमसंसृष्टः संसृष्टश्चैव बोद्धव्यः ।। (३५) मूल- असंसद्रुण हत्येण दवीए भायणेण वा । दिज्जमाणं न इच्छेज्जा पच्छाकम्मं जहिं भवे ॥ संस्कृत- असंसृष्टेन हस्तेन दा भाजनेन वा । दीयमानं नेच्छेत् पश्चात्कर्म यत्र भवेत् ।। मूल- संसट्ठण य हत्थेण दवीए भायणेण वा । दिज्जमाणं पडिच्छेज्जा जं तत्थेसणियं भवे ॥ संस्कृत--- संसृष्टेन च हस्तेन दा भाजनेन वा । दीयमानं प्रतीच्छेत् यत्तत्रैषणीयं भवेत् ।। (३७) मूल- दोण्हं तु भुजमाणाणं एगो तत्थ निमंतए । दिज्जमाणं न इच्छेज्जा छंदं से पडिलेहए । संस्कृत- द्वयोस्तु भुजानयोरेकस्तत्र निमन्त्रयेत् । दोयमानं न इच्छेत् छन्दं तस्य प्रतिलेखयेत् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy