SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ दशवकालिकापून आहरतो सिया तत्य परिसाडेज्ज भोयणं । देतियं पडियाइक्खे न मे कप्पइ तारिसं॥ संस्कृत- आहरन्ती स्यात्तत्र परिशाटयेद् भोजनम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।। (२९) मूल- सम्मद्दमाणी पाणाणि बीयाणि हरियाणि य । असंजमार नच्चा तारिसं परिवज्जए । संस्कृत- सम्मर्दयन्ती प्राणान् बीजानि हरितानि च । असंयमकारों ज्ञात्वा तादृशं परिवर्जयेत् ।। (३०-३१) मूल- साहटु निक्सवित्ताणं सच्चित्तं घट्टियाण य , तहेय समणवाए उदगं संपणोलिया ॥ आगाहइत्ता चलइत्ता आहरे पाण-भोयणं । देतियं पडियाइक्खे, न मे कप्पइ तारिसं॥ संस्कृत- संहृत्य निक्षिप्य सचित्तं घट्टयित्वा च । तथैव श्रमणार्थं उदकं संप्रणुद्य ।। अवगाह्य चालयित्वा आहरेत् पान-भोजनम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।। (३२) मूल- पुरकम्मेण हत्येण बव्वोए भायणेण वा । बेतियं पडियाइक्खे न मे कप्पइ तारिसं॥ संस्कृत- पुरःकर्मणा हस्तेन दा भाजनेन वा । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy