SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ दशवकालिक सूत्र मूलं- न चरेज्ज वेससामंते बंभचेरवसाणुए । बंभयारिस्स तस्स होज्जा तत्थ विसोतिया ॥ संस्कृत- न चरेद् वेशसामन्ते ब्रह्मचर्यवशानुगः । ब्रह्मचारिणो दान्तस्य भवेत्तत्र विस्रोतसिका। मूल- अणायणे चरंतस्स संसग्गोए अभिक्खणं । होज्ज वयाणं पीला सामण्णम्मि य संसओ॥ संस्कृत- अनायतने चरतः संसर्गेणाभीक्ष्णम् । भवेद् व्रतानां पीडा श्रामण्ये च संशयः ॥ मूल- तम्हा एवं वियाणित्ता बोसं दुग्गइवड्ढणं । वज्जए . मुणी एगंतमस्सिए । संस्कृत- तस्मादेतद्विज्ञाय दोषं दुर्गतिवर्धनम् । वर्जयेद् वेशसामन्तं मुनिरकान्तमाश्रितः ।। (१२) मूल- साणं सूइयं गाविं दित्तं गोणं हयं गयं । संडिग्मं कलहं जुद्ध दूरओ परिवज्जए॥ संस्कृत-- श्वानं सूतिका गां दृप्तं गां हयं गजम् । संडिन्भं कलहं युद्ध दूरतः परिवर्जयेत् ।। (१३) मूल अपना इंबियाणि संस्कृत- अनुन्नतो इन्द्रियाणि नावणए अप्पहि→ अणाउले । जहाभागं दमइत्ता मुणी चरे॥ नावनतः अप्रहृष्टोऽनाकुलः । यथाभागं दमयित्वा मुनिश्चरेत् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy