SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ दशवकालिक सूत्र ओवायं विसमं खाणु विज्जलं परिवज्जए । संकमेण न गच्छिज्जा विज्जमाणे परक्कमे ॥ संस्कृत- अवपातं विषमं स्थाणु विज्जलं परिवर्जयेत् । संक्रमेण न गच्छेत् विद्यमाने पराक्रमे ॥ मूल- पवते व से तत्थ पक्खलंते व संजए । हिंसेज्ज पाण-भूयाई तसे अदुव थावरे ॥ संस्कृत- प्रपतन् वा स तत्र प्रस्खलन् वा संयतः । हिंस्यात् प्राण-भूतानि बसानथवा स्थावरान् ।। III III 1:11 मूल- तम्हा तेण न गच्छिजा संजए सुसमाहिए । सइ अनेण मग्गेण जयमेव परक्कमे ॥ संस्कृत- तस्मात्तेनं न गच्छेत् संयतः सुसमाहितः । सत्यन्यस्मिन् मार्गे यतमेव पराक्रमेत् ॥ (७) मूल- इंगालं छारियं रासिं तुसरासिं च गोमयं । ससरहिं पाएहिं संजो तं न इकम्मे ॥ संस्कृत- आगारं क्षारिकं राशि तुषराशि च गोमयम् । ससरक्षाभ्यां पादाभ्यां संयतस्तं नाकामेत् ।। मूल- न चरेन्ज वासे वासंते महियाए व पड़तीए । . महावाए व वायंते तिरिच्छसंपाइमेसु वा॥ संस्कृत- न चरेद् वर्षे वर्षति महिकायां वा पतन्त्याम् । महावाते वा वाति तिर्यक्-संपातेषु वा ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy