SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५६ दशवकालिकसूब (२२) जया सव्वत्तगं नाणं दसणं चामिगच्छाई । तया लोगमलोगं च जिणो नाणह केवली ॥ संस्कृत- यदा सर्वत्रगं ज्ञानं दर्शनं चाभिगच्छति । तदा लोकमलोकं च जिनो जानाति केवली ॥ (२३) मूल- जया लोगमलोगं च जिणो जाणइ केवली । तमा जोगे निमित्ता सेलेसि परिवज्जई ॥ संस्कृत- यदा लोकमलोकं च जिनो जानाति केवली । तदा योगान् निरुध्य शैलेशी प्रतिपद्यते ।। मूल- जया जोगे निमित्ता सेलेसि परिवज्जई । तया कम्मं वित्ताणं सिद्धि गच्छइ नीरओ ॥ संस्कृत- यदा योगान् निरुध्य शैलेशी प्रतिपद्यते । तदा कर्म क्षपयित्वा सिद्धि गच्छति नीरजाः ।। (२५) मूल- जया कन्म खवित्ताणं सिद्धि गच्छइ नीरओ । तया लोगमत्थयत्यो सिद्धो हवइ सासओ ॥ संस्कृत- यदा कर्म क्षपयित्वा सिद्धि गच्छति नीरजाः । तदा लोकमस्तकस्थः सिद्धो भवति शाश्वतः ॥ (२६) सुहसायगस्स समणस्स सायाउलगस्स निगामसाइस्स । उच्छोलणापहोइयस्स दुलहा सुग्गइ तारिसगस्स ॥ संस्कृत- सुखस्वादकस्य श्रमणस्य साताकुलकस्य निकामशायिनः । उत्क्षालनाप्रधाविनः दुर्लभा सुगतिस्तादृशकस्य ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy