SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र (१२) मूल- जो जीवे वि न याणाइ अजीवे वि न याणई । जीवाजीवे अयाणंतो कहं सो नाहिइ संजमं ।। संस्कृत- यो जीवानपि न जानाति अजीवानपि न जानाति । जीवाजीवानजानन् कथं स ज्ञास्यति संयमम् ।। मूल- जो जीवे वि वियाणाइ अजीवे वि वियाणई । जोवाजोवे वियागंतो सो हु नाहिइ संजमं ॥ संस्कृत -- यो जीवानपि विजानाति अजीवानपि विजानाति । जीवाजीवान् विजानन् स हि शास्यति संयमम् ।। (१४) मूल- जया जीवे अजोवे य दो वि एए वियाणई ।। तया गई बहुविहं सव्व जीवाण जाणई । संस्कृत- यदा जीवानजीवांश्च द्वावप्येतो विजानाति । तदा गति बहुविधां सर्व जीवानां जानाति ॥ मूल-- जया गई बहुविहं सबजीवाण जाणई । तया पुण्णं च पावं च बंधं मोक्खं च जाणई। संस्कृत- यदा गति बहुविधां सर्वजीवानां जानाति । तदा पुण्यं च पापं च बन्धं मोक्षं च जानाति ॥ मूल- जया पुग्णं च पावं च बंषं मोक्खं च जाणई । तया निविविए मोए जे विश्वे जे प माणुसे ।। संस्कृत- यदा पुण्यं च पापं च बन्धं मोक्ष च जानाति । तदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy