SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र अहिज्जिउ अझयणं धम्मपन्नत्ती तं जहा.-- पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस इकाइया तस काइया। संस्कृत- इमा खलु सा एड्जीवनिका नामाध्ययनं श्रमणेन भगवता महा वीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता श्रेयो मेऽध्येतुमध्ययनं धर्मप्रज्ञप्तिः । तद्यथा-पृथिवीकायिकाः अप्कायिकाः तेजस्कायिकाः वायुकायिकाः वनस्पतिकायिकाः त्रसकायिकाः । मूल- पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता, अन्नत्थ सत्थ परिणएणं। संस्कृत- पृथिवी चित्तवती आख्याता अनेक जीवा पृथक्सत्त्वा, अन्यत्र शस्त्रपरिणतायाः। मूल- संस्कृत आऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता, अन्नत्थ सत्थपरिणएणं। आपश्चित्तवत्यः आख्याता अनेकजीवा पृथक्सत्त्वा, अन्यत्र शस्त्रपरिणताभ्यः। मूल- तेऊ चित्तमंतमाक्खाया अणेगजीवा पुढोसत्ता, अन्नत्थ सत्थ परिएणं। संस्कृत- तेजश्चित्तवत् आख्यातमनेकजीवं पृथक् सत्त्वम्, अन्यत्र शस्त्र परिणतात् । मूल- वाऊ चित्तमंतमाक्खाया अणेगजीवा पुढोसत्ता, अन्नथ सत्थ परिणएणं। संस्कृत - वायुश्चित्तवान् आख्यातः अनेकजीवः पृथक्सत्त्वः, अन्यत्र शस्त्र परिणतात् ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy