SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ चउत्थं छज्जीवणिया अज्झयणं मूल- सुयं मे आउसं ! तेण भगवया एवमक्खायं-इह खलु छज्जी वणिया णामायणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता सेयं मे अहिन्झि अज्झयणं धम्मपन्नत्ती। संस्कृत- श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातं ---इह खलु षड्जीवनिका नामाध्ययनं श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता श्रेयो मेऽध्येतुमध्ययनं धर्मप्रज्ञप्तिः । (२) मूल- कयरा ब्लु सा छज्जीवणिया नामायणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता सेयं मे अहि ज्जि अज्झयणं धम्मपन्नत्ती। संस्कृत- कतरा खलु सा षड्जीवनिका नामाध्ययनं श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता श्रेयोमेऽध्येतुमध्ययनं धर्मप्रज्ञप्तिः । मूल- इमा बलु सा छज्जीवणिया नामज्या समणेणं भगवया महावोरेणं कासवेणं पवेइया सुयक्खाया सुपत्नत्ता सेयं मे २०
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy