SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १० (१०) मूल- तीसे सो वयणं सोच्चा, संजयाए अंकुसेण जहा नागो, धम्मे संस्कृत — तस्याः स वचनं श्रुत्वा, संयतायाः अङ्क ुशेन यथा नागो, धर्मे (११) मूल एवं करेन्ति विणियति संबुद्धा, पंडिया भोगेसु. जहा से संस्कृत एवं कुर्वन्ति सम्बुद्धाः पण्डिताः विनिवर्तन्ते भोगेभ्यो यथा स [] दशवैकालिकसूत्र सुभासियं । संपडिवाइओ ।। सुभाषितम् । सम्प्रतिपादितः || पaियक्खणा । पुरिसोत्तमो । —त्ति बेमि प्रविचक्षणाः । पुरुषोत्तमः ।। - इति ब्रवीमि
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy