SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २९६ दशवकालत ८.४६ २२ कोहं माणं च मायं च लोहं च पाववडणं । बमे चत्तारि दोसे उ इच्छंतो हियमप्पणो । ८.३६ २३ कोहो पीई पणासेइ माणो विणयनासणो । माया मित्ताणि नासेइ लोहो सव्वविणासणो॥ ८३७ २४ उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चज्जवभावेण, लोभं संतोसओ जिणे ॥ ८.३८ २५ राइणिएसु विणयं उजे । ८.४० २६ निदच न बहुमन्नेज्जा । ८.४१ २७ बहुस्सुयं पज्जुवासेज्जा। ८.४३ २८ अपुच्छिओ न भासेज्जा भासमाणस्स अंतरा। ૪૬ २६ पिट्ठिमंसं न खाएज्जा । ८।४६ ३० दिळं मियं असंदिद्ध पडिपुन वियं जियं । अयंपिरमणुन्विग्गं भासं निसिर अत्तवं ।। ८४८ ३१ आयारपन्नत्तिधरं दिठिवायमहिज्जगं । वइविक्खलियं नच्चा न तं उवहसे मुणी ॥ ३२ कुज्जा साहूहिं संथवं। चा५२ ३३ न यावि मोक्खो गुरुहीलणाए। ३४ सुस्सूसए आयरियमप्पमत्तो। ६।१।१७ ३५ धम्मस्स विणओ मूलं । ६२।२ ३६ असंविभागी न हु तस्स मोक्खो। २।२२ ३७ मुहुत्तदुक्खा हु हवंति कंटया अओमया ते वि तो सुउद्धरा। वायादुरुत्तणि दुरुद्धराणि वेराणुबंधीणि महन्मयाणि ॥ ३७ ३८ गुणेहि साहू अगुणेहिसाहू । ६३११ ३६ सुयं मे भविस्सइ त्ति अज्झाइयव्वं । सू० ६।४१५ ४० एगग्गचित्तो भविस्सामि त्ति अज्झाइयव्वं । सू० ६।४५ ४१ निज्जरठ्याए तवमहिढेज्जा । सू० ६।४६ ४२ वंतं नो पडियायई। १०१ ४३ अत्तसमे मनेज्ज छप्पिकाए। १०१५ ४४ नेय वुग्गहियं कहं कहेज्जा । १०।१० ४५ पुढवि-समे मुणी हवेज्जा। ४६ अत्ताणं न समुक्कसे। १०१८ ४७ मणुयाण जीविएकुसग जलबिंदु चंचले । चू० सू० १११६ ४८ चएज्ज देहं न उ धम्मसासणं । चू० १११७ १०११३
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy