SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ - शवैकालिक के सुभाषित १ धम्मो मंगलमुक्किट्ठ । २ अच्छंदा जे न भुजंति न से चाइत्ति बुच्चइ । ३ साहीणे चयइ भोए से हु चाइ त्ति वुच्चइ । ४ पढमं नाणं तओ दया । ५ सोच्चा जाणइ कल्लाणं सोच्चा जाणड पावगं । ६ दुल्लहा हु मुहादाई मुहाजीवी वि दुल्लहा । ७ काले कालं समायरे । ८ अलाभो त्ति न सोएज्जा, तवो त्ति अहियासए । e अदीणो वित्तिमेसेज्जा १० अहिंसा निउणं दिट्ठा सव्वभूएस संजमो । ११ जे सिया सन्निही कामे गिही पव्वइए न से । १२ मुच्छा परिग्गहो वृत्तो । १३ सच्चा वि सा न वत्तब्वा जओ पावस्स आगमो । १४ वएज्ज बुद्ध हियमाणुलोमियं । १५ मियं भासे । १६ आसुरत्तं न गच्छेज्जा । १७ देहे दुक्खं महाफलं । १८ सुयलाभे न मज्जेज्जा । १६ से जाणमजाणं वा कट्टु आहम्मियं पयं । संवरे खिष्पमप्पाण बीयं तं न समायरे ॥ २० अणायारं परकम्म नेव गूहे न निण्हवे । २१ जरा जाव न पीलेइ वाही जाव न वड्ढई । जाविदिया न हायंति ताव धम्मं समायरे ॥ २६५ १०१ २२ २३ ४|१० ४|११ ५।१।१०० ५।२२४ ५।२६ ५।२।२६ ६८ ६११८ ७।११ ७५६ ८१६ ८२५ ८२७ ८१३० ८।३२ ८३२ ८।३५
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy