SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ८ (५) आयावयाही चय सोउमल्लं, कामे कमाही कमियं खु दुक्खं । छिन्दाहि दोसं विणिएज्ज रागं, एवं सुही होर्हिसि संपराए । संस्कृत — आतापय त्यज सौकुमार्यं, कामान् काम क्रान्तं खलु दुःखम् । छिन्धि दोषं व्यपनय रागं, एवं सुखी भविष्यति सम्पराये ॥ मूल -- मूल संस्कृत - प्रस्कन्दन्ति ज्वलितं ज्योतिषं घूमकेतु नेच्छन्ति वान्तकं भोक्तुं कुले जाता 1 मूल (६) जोई, धूमके पक्खन्दे जलिय नेच्छति वन्तयं भोत, कुले जाया मूल - संस्कृत धिगस्तु मूल (७) घिरत्थु तेऽजसोकामी, जो तं जीवियकारणा । वन्तं इच्छति आवेउ, सेयं ते मरणं भवे ॥ वान्तमिच्छस्थापातु, अहं च मा कुले संस्कृत - अहं च मा कुले दशवेकालिकसूत्र दुरासयं । अगन्धणे || (3) दुरासदम् । अगन्धने ॥ तेऽयशः कामिन्, यस्त्वं जीवितकारणात् । श्रेयस्ते मरणं भवेत् ॥ भोयरायस्स, तं चsसि अन्धगवण्हणो । गन्धणा होमो, संजमं निहुओ चर ॥ भोजराजस्य त्वं गन्धनो भूव संयमं चास्यन्धकवृष्णेः । निभृतश्चर ॥ (e) जइ तं काहिसि भावं वायाविद्धोव्व हडो, संस्कृत - यदि त्वं करिष्यसि भावं या या द्रक्ष्यसि नारीः । वाताविद्ध इव essथरात्मा भविष्यसि || जा जा दच्छसि नारिओ । अट्ठियप्पा भविस्ससि ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy