SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८२ दशवकालिकसूत्र (४) मूलतम्हा आयार परक्कमेण संवरसमाहिबहुलेणं । चरिया गुणा य नियमा य होति साहूग बव्वा । संस्कृत- तस्मादाचारपराक्रमेण संवरसमाधिबहुलेन । चर्या गुणाश्च नियमाश्च भवन्ति साधूनां द्रष्टव्याः ॥ मूल अणिएयवासो समुयाणचरिया अन्नायछ पारिक्कया य । अप्पोवही कलह विवज्जणा य विहारचरिया इसिणं पसत्था । अनिकेतवासः समुदानचर्या अज्ञातोञ्छं प्रतिरिक्तता च । अल्पोपधिः कलहविवर्जना च विहारचर्या ऋषीणां प्रशस्ता । संस्कृत-- इण्ण ओमाण विवज्जणा य ओसन्न विगहडमलपाणे । संसट्ठकप्पेण चरेज्ज भिक्खू तज्जायसंसट्ठ जई जएज्जा ॥ संस्कृत- आकीर्णावमानविवर्जना चोत्सन्नदृष्टाहतभक्तपानम् । संसष्ट कल्पेन चरेद् भिक्षुस्तज्जातसंसष्टे यतिर्यतेत ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy