SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७२ भूल संस्कृत — यदा च कुकुटुम्बस्य मूल - मूल -- संस्कृत संस्कृत - पुत्र दारपरिकीर्णो मूल - जया य कुकुडंवस्स कुततीहि विहम्मद | हत्थी व बंधणे बद्धो स पच्छा परितप्पड़ ॥ मूल (७) कुप्तभिर्विहन्यते । हस्तीव बन्धने बद्धः स पश्चात् परितप्यते ॥ (-) मोहसंताणसंत । पुतदारपरिकिणो पंकोसन्नो जहा नागो स पच्छा परितप्पह ॥ मोहसन्तानसन्ततः । पङ्कावसन्नो यथा नागः स पश्चात् परितप्यते ॥ (ह) अज्ज आहं गणी हूं तो भावियप्पा जइ हं रमंतो परियाए सामण्णे अद्य तावदहं गणी अभविष्यं भावितात्मा पर्याये श्रामण्ये यद्यहमरंस्ये संस्कृत — देवलोकसमानस्तु रतानामरतानां (१०) देवलोगसमाणो उ परियाओ रयाणं अरयाण तु दशर्वकालिकसूत्र अमरोवमं च बहुस्सुओ । जिणदेसिए || बहुश्रुतः । जिनदेशिते ॥ महेसिणं । महानिरयसारिलो ॥ (११) रयाण जाणिय सोक्खमुत्तमं परियाए तहारयाणं । निरवोपमं जाणिय बुक्खमुत्तमं रमेज्ज तम्हा परियाय पंडिए । पर्यायो महर्षिणाम् । महानरकसदृशः ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy