SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र मूल- वयं च वित्ति लम्मामो, न य कोई उवहम्मइ । अहागडेसु रोयंति, पुप्फेसु भमरा जहा ।। संस्कृत- वयं च वृत्ति लप्स्यामहे न च कोऽप्युपहन्यते । यथाकृतेषु रीयन्ते पुष्पेषु भ्रमरा यथा ।। महुगारसमा बुद्धा, जे भवंति अणिस्सिया । नाणापिडरया दंता, तेण बुच्चंति साहुणो ।। -त्तिबेमि संस्कृत- मधुकरसमा बुद्धा ये भवन्त्यनिश्रिताः । नानापिण्डरता दान्तास्तेनोच्यन्ते साधवः ।। -इति ब्रवीमि ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy