SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४६ दशवैकालिकसूत्र (७) मूल - चउब्विहा खलु आयारसमाही भवइ । तं जहा -नो इहलोगट्ठयाए आयारम हिट्ठेज्जा, नो परलोगट्ट्याए आधारम हिट्ठेज्जा, नो कित्तिवण्ण सहसिलोगट्ट्याए आयार महिट्ठेज्जा, नन्नत्य आरतेहि ऊहिं आयारम हिट्ठेज्जा । चउत्थं पयं भवइ । भवइ य इत्य सिलोगो परिपुष्णाययमार्याट्ठिए । जिणवयणरए अतितिने आयारसमाहिसंबुडे भवइ य दंते भावसंधए ॥ संस्कृत —- चतुर्विधः खलु आचारसमाधिर्भवति । तद्यथा - नो इहलोकार्थमाचारमधितिष्ठेत् नो परलोकार्थमाचारमधितिष्ठेत्. नो कीर्त्तिवर्णशब्दश्लोकार्थमाचारमधितिष्ठेत्, नान्यत्रार्हतेभ्यो हेतुभ्य आचारमधितिष्ठेत् । चतुर्थं पदं भवति । भवति चात्र श्लोकःजिन वचनरतो ऽतिन्तिणः प्रतिपूर्ण आयातमायतार्थिकः । आचारसमाधि संवृतो भवति च दान्तो भावसन्यकः ॥ (5) मूल— अभिगम चउरो समाहिओ सुविसुद्धो सुसमाहियप्पओ । विउलहिय सुहावहं पुणो कुब्बइ सो पयखेममप्पणो ॥ संस्कृत — अभिगम्य चतुरः समाधीन् सुविशुद्धः सुसमाहितात्मकः । विपुलहित सुखावहं पुनः करोति स पदं क्षममात्मनः ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy