SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २३० मूल संस्कृत मूल संस्कृत मूल संस्कृत---- राइणिसु (३) विणयं पउंजे डहरा विय जे परियाय जेट्ठा । नियत्तणे वट्टई सच्चवाई ओवायवं वक्ककरे स पुज्जो ॥ रात्निकेषु विनयं प्रयुञ्जीत डहरा अपि ये पर्याय ज्येष्ठाः । सत्यवादी वर्त अवपातवान् वाक्यकरः स पूज्यः ।। (४) अन्नायउ छं चरई विसुद्ध जवणट्ठया समुयाणं च निच्चं । नो परदेवएज्जा लद्ध न विकत्थयई स पुज्जो ॥ अलद्धयं अज्ञातोञ्छं नीचत्वे जो अलब्ध्वा य चरति विशुद्ध यापनार्थं समुदानं च नित्यम् । संथार • न परिदेवयेत् लब्ध्वा न विकत्थते स पूज्यः ॥ (५) सेज्जासण - भत्तपाणे अपिच्छया अइलाभे वि संते । एवमप्पाणऽमितोसएज्जा संतोसपाहारए स पुज्जो ॥ शय्यासन भक्तपाने अल्पेच्छताऽतिलाभेऽपि सति । : एवमात्मानमभितोषयेत् सन्तोषप्राधान्यरतः स संस्तार - पूज्यः ॥ नावजाले सूत्र
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy